A 446-10 Tarpaṇavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 446/10
Title: Tarpaṇavidhi
Dimensions: 27.4 x 12.8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/977
Remarks:
Reel No. A 446-10 Inventory No. 77352
Title Tarpaṇavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.4 x 12.8 cm
Folios 1
Lines per Folio 8
Foliation none
Place of Deposit NAK
Accession No. 1/977
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
pādme ||
brahmāṇaṃ tarppayet pūrvaṃ viṣṇuṃ rudraṃ prajāpatiṃ,
devā yakṣās tathā nāgā gaṃdharvāpsaraso surāḥ | 1 |
krūrāḥ sarpāḥ suparṇāś ca taravo jaṃbhakāḥ khagāḥ |
vidyādharā jalādhārās tathaivākāśagāminaḥ | 2 || (fol. *1r1–2)
End
pitrādīn nāmagotreṇa tathā mātā mahān api |
saṃtarpya vidhinā bhaktyā imaṃ ślokam udīrayet | 10 |
ye bāndhavā abāndhavā vā ye nyajanmani bāndhavā[ḥ] |
te tṛptim akhilā[ṃ] yāṃtu ye ca(!)smatto bhikāṃkṣiṇaḥ || 11 || (fol. *1v1–3)
Colophon
Microfilm Details
Reel No. A 446/10
Date of Filming 17-11-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 10-07-2009
Bibliography