A 446-10 Tarpaṇavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 446/10
Title: Tarpaṇavidhi
Dimensions: 27.4 x 12.8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/977
Remarks:


Reel No. A 446-10 Inventory No. 77352

Title Tarpaṇavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.4 x 12.8 cm

Folios 1

Lines per Folio 8

Foliation none

Place of Deposit NAK

Accession No. 1/977

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

pādme ||

brahmāṇaṃ tarppayet pūrvaṃ viṣṇuṃ rudraṃ prajāpatiṃ,

devā yakṣās tathā nāgā gaṃdharvāpsaraso surāḥ | 1 |

krūrāḥ sarpāḥ suparṇāś ca taravo jaṃbhakāḥ khagāḥ |

vidyādharā jalādhārās tathaivākāśagāminaḥ | 2 || (fol. *1r1–2)

End

pitrādīn nāmagotreṇa tathā mātā mahān api |

saṃtarpya vidhinā bhaktyā imaṃ ślokam udīrayet | 10 |

ye bāndhavā abāndhavā vā ye nyajanmani bāndhavā[ḥ] |

te tṛptim akhilā[ṃ] yāṃtu ye ca(!)smatto bhikāṃkṣiṇaḥ || 11 || (fol. *1v1–3)

Colophon

Microfilm Details

Reel No. A 446/10

Date of Filming 17-11-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 10-07-2009

Bibliography